shreyash feed ads 2

  मंत्रपुष्पांजली आरती | Mantrapustanjali Aarti in marathi | mauli majhi 

ॐ यज्ञेन यज्ञमयजन्त देवास्तनि धर्माणि प्रथमान्यासन् ।

ते ह नाकं महिमान : सचंत यत्र पूर्वे साध्या : संति देवा : ।।

ॐ राजाधिराजाय प्रसह्य साहिने ।

नमो वयं वैश्रवणाय कुर्महे ।

स मस कामान् काम कामाय मह्यं।

कामेश्र्वरो वैश्रवणो ददातु कुबेराय वैश्रवणाय ।

महाराजाय नम: ।

ॐ स्वस्ति। साम्राज्यं भौज्यं स्वाराज्यं

वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यमयं

वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यमयं

समंतपर्यायीस्यात् सार्वभैम: सार्वायुष आं

तादापरार्धात् पृथिव्यै समुद्रपर्यंताया एकेराळिति

तदप्येष: श्लोको भिगीतो मरूत: परिवेष्टारो

मरूतस्यावसन् गृहे ।

आविक्षितस्य कामप्रेर्विश्र्वेदेवा: सभासद इति ।।


एकदंतायविघ्महे वक्रतुण्डाय धीमहि ।

तन्नोदंती प्रचोदयात् ।


मंत्रपुष्पांजली समर्पयामि ।।


।। गणपतिबाप्पा मोरया ।।